B 123-6 Caṇḍībhaktivinodinī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 123/6
Title: Caṇḍībhaktivinodinī
Dimensions: 25.5 x 9 cm x 101 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2487
Remarks:


Reel No. B 123-6 Inventory No. 14409

Title Caṇḍībhaktivinodinī

Author Navamī Siṃha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.5 x 9.0 cm

Folios 101

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/2487

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

svabhaktasaṃkalpitacittavṛtti(!)

saṃpūrayantīṃ kṛpayā kṣaṇena

tapolasām induvibhūṣaṇasya

bālām aparṇṇām aham āśrayāmi ||

khyātā saptasatī samastabhuvane saṃkyā na pūrṇṇā kvacit

samyak taṃ śayaśālinā na tu mayā graṃthai(!) kṛto nirṇṇayaḥ |

jñātvā saptaśatīṃ pramāṇam adhunā ślokaiḥ punar llekhitas |

tasmāt saptaśatīti pāṭhaviṣaye nāsaṃgatiḥ kācana || (fol. 1v1–4)

End

dṛṣṭavā taṃtrāṇy anekāny atha ca budhagaṇaiḥ śrīmaheśapraṇītā-

ny uccaiḥ saṃkṣipya buddhyā vyaracita ⟪nu⟫[[tu]] mayā caṇḍikābhaktibhājā |

graṃthaḥ prodyat pramāṇaḥ pracuratalalasad yuktimuktāvitāno

bhadrābhadrāñ ca budhvā dṛḍha⟪bha⟫matisudhi[[yaḥ]] śodhanīyo bhavadbhiḥ ||     ||

(fol. 101r5–7)

Colophon

iti navamīsiṃhakṛtāyāñ caṇḍībhaktivinodinyāṃ tṛtīyaḥ paṭalaḥ samāptaḥ ||     ||

śubham astu sarvvadākālaṃ ||     || (fol. 101r7–101v1)

Microfilm Details

Reel No. B 123/6

Date of Filming 10-10-1971

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by MS

Date 05-12-2007

Bibliography